Original

आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः ।लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ॥ १६ ॥

Segmented

आश्रमाणाम् च गार्हस्थ्यम् सर्वेषाम् न अत्र संशयः लोकानाम् आदिः अव्यक्तम् सर्वस्य अन्तः तत् एव च

Analysis

Word Lemma Parse
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
pos=i
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i