Original

आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् ।भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते ॥ १५ ॥

Segmented

आदिः विश्वस्य जगतो विष्णुः ब्रह्म-मयः महान् भूतम् परतरम् तस्मात् त्रैलोक्ये न इह विद्यते

Analysis

Word Lemma Parse
आदिः आदि pos=n,g=m,c=1,n=s
विश्वस्य विश्व pos=n,g=n,c=6,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
परतरम् परतर pos=a,g=n,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
pos=i
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat