Original

पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः ।दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा ॥ १२ ॥

Segmented

पर्वतानाम् महा-मेरुः सर्वेषाम् अग्रजः स्मृतः दिशाम् च प्रदिशाम् च ऊर्ध्वा दिः जाता प्रथमम् तथा

Analysis

Word Lemma Parse
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
मेरुः मेरु pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अग्रजः अग्रज pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
दिशाम् दिश् pos=n,g=f,c=6,n=p
pos=i
प्रदिशाम् प्रदिश् pos=n,g=f,c=6,n=p
pos=i
ऊर्ध्वा ऊर्ध्व pos=a,g=f,c=1,n=s
दिः दिश् pos=n,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
प्रथमम् प्रथमम् pos=i
तथा तथा pos=i