Original

अहं प्रजापतीनां च सर्वेषां नात्र संशयः ।मम विष्णुरचिन्त्यात्मा स्वयंभूरिति स स्मृतः ॥ ११ ॥

Segmented

अहम् प्रजापतीनाम् च सर्वेषाम् न अत्र संशयः मम विष्णुः अचिन्त्य-आत्मा स्वयंभूः इति स स्मृतः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
प्रजापतीनाम् प्रजापति pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part