Original

स्थावराणां च भूतानां सर्वेषामविशेषतः ।ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः ॥ १० ॥

Segmented

स्थावराणाम् च भूतानाम् सर्वेषाम् अविशेषतः ब्रह्मक्षेत्रम् सदा पुण्यम् प्लक्षः प्रथम-जः स्मृतः

Analysis

Word Lemma Parse
स्थावराणाम् स्थावर pos=a,g=n,c=6,n=p
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
अविशेषतः अविशेषतस् pos=i
ब्रह्मक्षेत्रम् ब्रह्मक्षेत्र pos=n,g=n,c=1,n=s
सदा सदा pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
प्लक्षः प्लक्ष pos=n,g=m,c=1,n=s
प्रथम प्रथम pos=a,comp=y
जः pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part