Original

ब्रह्मोवाच ।यदादिमध्यपर्यन्तं ग्रहणोपायमेव च ।नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ॥ १ ॥

Segmented

ब्रह्मा उवाच यद् आदि-मध्य-पर्यन्तम् ग्रहण-उपायम् एव च नाम-लक्षण-संयुक्तम् सर्वम् वक्ष्यामि तत्त्वतः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
आदि आदि pos=n,comp=y
मध्य मध्य pos=n,comp=y
पर्यन्तम् पर्यन्त pos=n,g=n,c=1,n=s
ग्रहण ग्रहण pos=n,comp=y
उपायम् उपाय pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
नाम नामन् pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s