Original

त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः ।दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा ॥ ९ ॥

Segmented

त्वष्टा अधिराजः रूपाणाम् पशूनाम् ईश्वरः शिवः दक्षिणानाम् तथा यज्ञो वेदानाम् ऋषयः तथा

Analysis

Word Lemma Parse
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
अधिराजः अधिराज pos=n,g=m,c=1,n=s
रूपाणाम् रूप pos=n,g=n,c=6,n=p
पशूनाम् पशु pos=n,g=m,c=6,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
दक्षिणानाम् दक्षिणा pos=n,g=f,c=6,n=p
तथा तथा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
वेदानाम् वेद pos=n,g=m,c=6,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तथा तथा pos=i