Original

अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते ।अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ॥ ७ ॥

Segmented

अम्भसाम् वरुणो राजा सत्त्वानाम् मित्र उच्यते अर्को ऽधिपतिः उष्णानाम् ज्योतिषाम् इन्दुः उच्यते

Analysis

Word Lemma Parse
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
वरुणो वरुण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
मित्र मित्र pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अर्को अर्क pos=n,g=m,c=1,n=s
ऽधिपतिः अधिपति pos=n,g=m,c=1,n=s
उष्णानाम् उष्ण pos=a,g=n,c=6,n=p
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
इन्दुः इन्दु pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat