Original

निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च ।अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः ॥ ४० ॥

Segmented

निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च अचलः च अनिकेतः च क्षेत्रज्ञः स परो विभुः

Analysis

Word Lemma Parse
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
निर्नमस्कारो निर्नमस्कार pos=a,g=m,c=1,n=s
निःस्वधाकार निःस्वधाकार pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
अचलः अचल pos=a,g=m,c=1,n=s
pos=i
अनिकेतः अनिकेत pos=a,g=m,c=1,n=s
pos=i
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s