Original

हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् ।श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः ॥ ४ ॥

Segmented

हिमवान् पारियात्रः च सह्यो विन्ध्यः त्रि-कूटवान् श्वेतो नीलः च भासः च काष्ठवान् च एव पर्वतः

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
पारियात्रः पारियात्र pos=n,g=m,c=1,n=s
pos=i
सह्यो सह्य pos=n,g=m,c=1,n=s
विन्ध्यः विन्ध्य pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
कूटवान् कूटवत् pos=a,g=m,c=1,n=s
श्वेतो श्वेत pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
pos=i
भासः भास pos=n,g=m,c=1,n=s
pos=i
काष्ठवान् काष्ठवन्त् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s