Original

तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित् ।क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ॥ ३९ ॥

Segmented

तस्माद् गुणान् च तत्त्वम् च परित्यज्य इह तत्त्व-विद् क्षीण-दोषः गुणान् हित्वा क्षेत्रज्ञम् प्रविशति अथ

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
pos=i
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
pos=i
परित्यज्य परित्यज् pos=vi
इह इह pos=i
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
दोषः दोष pos=n,g=m,c=1,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
हित्वा हा pos=vi
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
प्रविशति प्रविश् pos=v,p=3,n=s,l=lat
अथ अथ pos=i