Original

न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति ।गुणानां गुणभूतानां यत्परं परतो महत् ॥ ३८ ॥

Segmented

न सत्यम् वेद वै कश्चित् क्षेत्रज्ञः तु एव विन्दति गुणानाम् गुण-भूतानाम् यत् परम् परतो महत्

Analysis

Word Lemma Parse
pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
वै वै pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
तु तु pos=i
एव एव pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
गुणानाम् गुण pos=n,g=m,c=6,n=p
गुण गुण pos=n,comp=y
भूतानाम् भू pos=va,g=m,c=6,n=p,f=part
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
परतो परतस् pos=i
महत् महत् pos=a,g=n,c=1,n=s