Original

आदिमध्यावसानान्तं सृज्यमानमचेतनम् ।न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः ॥ ३७ ॥

Segmented

आदि-मध्य-अवसान-अन्तम् सृज्यमानम् अचेतनम् न गुणा विदुः आत्मानम् सृज्यमानम् पुनः पुनः

Analysis

Word Lemma Parse
आदि आदि pos=n,comp=y
मध्य मध्य pos=n,comp=y
अवसान अवसान pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=2,n=s
सृज्यमानम् सृज् pos=va,g=n,c=2,n=s,f=part
अचेतनम् अचेतन pos=a,g=n,c=2,n=s
pos=i
गुणा गुण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सृज्यमानम् सृज् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i