Original

पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते ।गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ॥ ३६ ॥

Segmented

पुरुषः तत् विजानीते तस्मात् क्षेत्रज्ञ उच्यते गुण-वृत्तम् तथा कृत्स्नम् क्षेत्रज्ञः परिपश्यति

Analysis

Word Lemma Parse
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
विजानीते विज्ञा pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
गुण गुण pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
तथा तथा pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
परिपश्यति परिपश् pos=v,p=3,n=s,l=lat