Original

अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ।तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ॥ ३४ ॥

Segmented

अलिङ्ग-ग्रहणः नित्यः क्षेत्रज्ञो निर्गुण-आत्मकः तस्माद् अलिङ्गः क्षेत्रज्ञः केवलम् ज्ञान-लक्षणः

Analysis

Word Lemma Parse
अलिङ्ग अलिङ्ग pos=a,comp=y
ग्रहणः ग्रहण pos=n,g=m,c=1,n=s
नित्यः नित्य pos=a,g=m,c=1,n=s
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
निर्गुण निर्गुण pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
अलिङ्गः अलिङ्ग pos=a,g=m,c=1,n=s
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
केवलम् केवलम् pos=i
ज्ञान ज्ञान pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s