Original

बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा ।निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः ॥ ३३ ॥

Segmented

बुद्धिः अध्यवसायेन ध्यानेन च महान् तथा निश्चित्य ग्रहणम् नित्यम् अव्यक्तम् न अत्र संशयः

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अध्यवसायेन अध्यवसाय pos=n,g=n,c=3,n=s
ध्यानेन ध्यान pos=n,g=n,c=3,n=s
pos=i
महान् महन्त् pos=n,g=m,c=1,n=s
तथा तथा pos=i
निश्चित्य निश्चि pos=vi
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
नित्यम् नित्य pos=a,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=a,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s