Original

मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते ।हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते ॥ ३२ ॥

Segmented

मनसः तु गुणः चिन्ता प्रज्ञया स तु गृह्यते हृदिस्थ-चेतना-धातुः मनः-ज्ञाने विधीयते

Analysis

Word Lemma Parse
मनसः मनस् pos=n,g=n,c=6,n=s
तु तु pos=i
गुणः गुण pos=n,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
हृदिस्थ हृदिस्थ pos=a,comp=y
चेतना चेतना pos=n,comp=y
धातुः धातु pos=n,g=m,c=1,n=s
मनः मनस् pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat