Original

आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते ।श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ॥ ३१ ॥

Segmented

आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते श्रोत्र-स्थाः च दिशः सर्वाः शब्द-ज्ञाने प्रकीर्तिताः

Analysis

Word Lemma Parse
आकाशस्य आकाश pos=n,g=n,c=6,n=s
गुणो गुण pos=n,g=m,c=1,n=s
घोषः घोष pos=n,g=m,c=1,n=s
श्रोत्रेण श्रोत्र pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
श्रोत्र श्रोत्र pos=n,comp=y
स्थाः स्थ pos=a,g=f,c=1,n=p
pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
शब्द शब्द pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
प्रकीर्तिताः प्रकीर्तय् pos=va,g=f,c=1,n=p,f=part