Original

वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः ।त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते ॥ ३० ॥

Segmented

वायव्यः तु तथा स्पर्शः त्वचा प्रज्ञायते च सः त्वच्-स्थः च एव तथा वायुः स्पर्श-ज्ञाने विधीयते

Analysis

Word Lemma Parse
वायव्यः वायव्य pos=a,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
त्वचा त्वच् pos=n,g=f,c=3,n=s
प्रज्ञायते प्रज्ञा pos=v,p=3,n=s,l=lat
pos=i
सः तद् pos=n,g=m,c=1,n=s
त्वच् त्वच् pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
स्पर्श स्पर्श pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat