Original

न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा ।शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ।एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः ॥ ३ ॥

Segmented

न्यग्रोधो जम्बु-वृक्षः च पिप्पलः शाल्मलिः तथा शिंशपा मेषशृङ्गः च तथा कीचक-वेणवः एते द्रुमाणाम् राजानो लोके अस्मिन् न अत्र संशयः

Analysis

Word Lemma Parse
न्यग्रोधो न्यग्रोध pos=n,g=m,c=1,n=s
जम्बु जम्बु pos=n,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
pos=i
पिप्पलः पिप्पल pos=n,g=m,c=1,n=s
शाल्मलिः शाल्मलि pos=n,g=m,c=1,n=s
तथा तथा pos=i
शिंशपा शिंशपा pos=n,g=f,c=1,n=s
मेषशृङ्गः मेषशृङ्ग pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
कीचक कीचक pos=n,comp=y
वेणवः वेणु pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s