Original

ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते ।चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते ॥ २९ ॥

Segmented

ज्योतिषः च गुणो रूपम् चक्षुषा तत् च गृह्यते चक्षुः-स्थः च तथा आदित्यः रूप-ज्ञाने विधीयते

Analysis

Word Lemma Parse
ज्योतिषः ज्योतिस् pos=n,g=n,c=6,n=s
pos=i
गुणो गुण pos=n,g=m,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
चक्षुः चक्षुस् pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
रूप रूप pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat