Original

अपां धातुरसो नित्यं जिह्वया स तु गृह्यते ।जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ॥ २८ ॥

Segmented

अपाम् धातु-रसः नित्यम् जिह्वया स तु गृह्यते जिह्वा-स्थः च तथा सोमो रस-ज्ञाने विधीयते

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
धातु धातु pos=n,comp=y
रसः रस pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
जिह्वा जिह्वा pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
सोमो सोम pos=n,g=m,c=1,n=s
रस रस pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat