Original

पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते ।घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते ॥ २७ ॥

Segmented

पार्थिवो यः तु गन्धो वै घ्राणेन इह स गृह्यते घ्राण-स्थः च तथा वायुः गन्ध-ज्ञाने विधीयते

Analysis

Word Lemma Parse
पार्थिवो पार्थिव pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
गन्धो गन्ध pos=n,g=m,c=1,n=s
वै वै pos=i
घ्राणेन घ्राण pos=n,g=n,c=3,n=s
इह इह pos=i
तद् pos=n,g=m,c=1,n=s
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
घ्राण घ्राण pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
गन्ध गन्ध pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat