Original

धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया ।गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ॥ २६ ॥

Segmented

धर्म-लक्षण-संयुक्तम् उक्तम् वो विधिवत् मया गुणानाम् ग्रहणम् सम्यग् वक्ष्यामि अहम् अतः परम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वो त्वद् pos=n,g=,c=2,n=p
विधिवत् विधिवत् pos=i
मया मद् pos=n,g=,c=3,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
सम्यग् सम्यक् pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अतः अतस् pos=i
परम् परम् pos=i