Original

तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् ।अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम् ॥ २५ ॥

Segmented

तस्मात् ज्ञानम् पुरस्कृत्य संन्यसेद् इह बुद्धिमान् संन्यासी ज्ञान-संयुक्तः प्राप्नोति परमाम् गतिम् अतीतो ऽद्वंद्वम् अभ्येति तमः-मृत्यु-जरा-अतिगम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
संन्यसेद् संन्यस् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
संन्यासी संन्यासिन् pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अतीतो अती pos=va,g=m,c=1,n=s,f=part
ऽद्वंद्वम् अद्वंद्व pos=n,g=n,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
तमः तमस् pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
जरा जरा pos=n,comp=y
अतिगम् अतिग pos=a,g=n,c=2,n=s