Original

मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति ।बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः ॥ २३ ॥

Segmented

मनसा चिन्तयानो ऽर्थान् बुद्ध्या च एव व्यवस्यति बुद्धिः हि व्यवसायेन लक्ष्यते न अत्र संशयः

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
ऽर्थान् अर्थ pos=n,g=m,c=2,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
हि हि pos=i
व्यवसायेन व्यवसाय pos=n,g=m,c=3,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s