Original

स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा ।मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् ॥ २२ ॥

Segmented

स्वर-व्यञ्जन-संस्कारा भारती सत्य-लक्षणा मनसो लक्षणम् चिन्ता तथा उक्ता बुद्धिः अन्वयात्

Analysis

Word Lemma Parse
स्वर स्वर pos=n,comp=y
व्यञ्जन व्यञ्जन pos=n,comp=y
संस्कारा संस्कार pos=n,g=f,c=1,n=s
भारती भारती pos=n,g=f,c=1,n=s
सत्य सत्य pos=n,comp=y
लक्षणा लक्षण pos=n,g=f,c=1,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
तथा तथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अन्वयात् अन्वय pos=n,g=m,c=5,n=s