Original

अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम् ।गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ॥ २ ॥

Segmented

अविः पशूनाम् सर्वेषाम् आखुः च बिल-वासिनाम् गवाम् गो वृषभः च एव स्त्रीणाम् पुरुष एव च

Analysis

Word Lemma Parse
अविः अवि pos=n,g=m,c=1,n=s
पशूनाम् पशु pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आखुः आखु pos=n,g=m,c=1,n=s
pos=i
बिल बिल pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
गवाम् गो pos=n,g=,c=6,n=p
गो गो pos=i
वृषभः वृषभ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
पुरुष पुरुष pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i