Original

राज्ञां तु विषये येषां साधवः परिरक्षिताः ।तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च ।प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः ॥ १८ ॥

Segmented

राज्ञाम् तु विषये येषाम् साधवः परिरक्षिताः प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः

Analysis

Word Lemma Parse
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
तु तु pos=i
विषये विषय pos=n,g=m,c=7,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
साधवः साधु pos=a,g=m,c=1,n=p
परिरक्षिताः परिरक्ष् pos=va,g=m,c=1,n=p,f=part
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
महात्मान महात्मन् pos=a,g=m,c=1,n=p
इति इति pos=i
वित्त विद् pos=v,p=2,n=p,l=lot
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=8,n=p