Original

राज्ञां हि विषये येषामवसीदन्ति साधवः ।हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ॥ १७ ॥

Segmented

राज्ञाम् हि विषये येषाम् अवसीदन्ति साधवः हीनाः ते स्व-गुणैः सर्वैः प्रेत्य अवाक् मार्ग-गामिनः

Analysis

Word Lemma Parse
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
हि हि pos=i
विषये विषय pos=n,g=m,c=7,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
अवसीदन्ति अवसद् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p
हीनाः हा pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
प्रेत्य प्रे pos=vi
अवाक् अवाक् pos=i
मार्ग मार्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p