Original

धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः ।तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ॥ १६ ॥

Segmented

धर्म-कामाः च राजानो ब्राह्मणा धर्म-लक्षणाः तस्माद् राजा द्विजातीनाम् प्रयतेत इह रक्षणे

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
प्रयतेत प्रयत् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
रक्षणे रक्षण pos=n,g=n,c=7,n=s