Original

उमां देवीं विजानीत नारीणामुत्तमां शुभाम् ।रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ॥ १५ ॥

Segmented

उमाम् देवीम् विजानीत नारीणाम् उत्तमाम् शुभाम् रतीनाम् वसुमत्यः तु स्त्रीणाम् अप्सरसः तथा

Analysis

Word Lemma Parse
उमाम् उमा pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
विजानीत विज्ञा pos=v,p=2,n=p,l=lot
नारीणाम् नारी pos=n,g=f,c=6,n=p
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
रतीनाम् रति pos=n,g=f,c=6,n=p
वसुमत्यः वसुमती pos=n,g=f,c=1,n=p
तु तु pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i