Original

भगदेवानुयातानां सर्वासां वामलोचना ।माहेश्वरी महादेवी प्रोच्यते पार्वतीति या ॥ १४ ॥

Segmented

भग-देव-अनुयातानाम् सर्वासाम् वामलोचना माहेश्वरी महादेवी प्रोच्यते पार्वती इति या

Analysis

Word Lemma Parse
भग भग pos=n,comp=y
देव देव pos=n,comp=y
अनुयातानाम् अनुया pos=va,g=f,c=6,n=p,f=part
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
वामलोचना वामलोचना pos=n,g=f,c=1,n=s
माहेश्वरी माहेश्वरी pos=n,g=f,c=1,n=s
महादेवी महादेवी pos=n,g=f,c=1,n=s
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
पार्वती पार्वती pos=n,g=f,c=1,n=s
इति इति pos=i
या यद् pos=n,g=f,c=1,n=s