Original

राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान् ।ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ॥ १२ ॥

Segmented

राज-अधिराजः सर्वासाम् विष्णुः ब्रह्म-मयः महान् ईश्वरम् तम् विजानीमः स विभुः स प्रजापतिः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
अधिराजः अधिराज pos=n,g=m,c=1,n=s
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विजानीमः विज्ञा pos=v,p=1,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s