Original

सर्वेषामेव भूतानामहं ब्रह्ममयो महान् ।भूतं परतरं मत्तो विष्णोर्वापि न विद्यते ॥ ११ ॥

Segmented

सर्वेषाम् एव भूतानाम् अहम् ब्रह्म-मयः महान् भूतम् परतरम् मत्तो विष्णोः वा अपि न विद्यते

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
परतरम् परतर pos=a,g=n,c=1,n=s
मत्तो मद् pos=n,g=m,c=5,n=s
विष्णोः विष्णु pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat