Original

दिशामुदीची विप्राणां सोमो राजा प्रतापवान् ।कुबेरः सर्वयक्षाणां देवतानां पुरंदरः ।एष भूतादिकः सर्गः प्रजानां च प्रजापतिः ॥ १० ॥

Segmented

दिशाम् उदीची विप्राणाम् सोमो राजा प्रतापवान् कुबेरः सर्व-यक्षाणाम् देवतानाम् पुरंदरः एष भूत-आदिकः सर्गः प्रजानाम् च प्रजापतिः

Analysis

Word Lemma Parse
दिशाम् दिश् pos=n,g=f,c=6,n=p
उदीची उदीची pos=n,g=f,c=1,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
सोमो सोम pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
कुबेरः कुबेर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
देवतानाम् देवता pos=n,g=f,c=6,n=p
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
आदिकः आदिक pos=a,g=m,c=1,n=s
सर्गः सर्ग pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s