Original

ब्रह्मोवाच ।मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः ।कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ॥ १ ॥

Segmented

ब्रह्मा उवाच मनुष्याणाम् तु राजन्यः क्षत्रियो मध्यमो गुणः कुञ्जरो वाहनानाम् च सिंहः च अरण्य-वासिनाम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
तु तु pos=i
राजन्यः राजन्य pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
मध्यमो मध्यम pos=a,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s
कुञ्जरो कुञ्जर pos=n,g=m,c=1,n=s
वाहनानाम् वाहन pos=n,g=n,c=6,n=p
pos=i
सिंहः सिंह pos=n,g=m,c=1,n=s
pos=i
अरण्य अरण्य pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p