Original

अहंकारेणाहरतो गुणानिमान्भूतादिरेवं सृजते स भूतकृत् ।वैकारिकः सर्वमिदं विचेष्टते स्वतेजसा रञ्जयते जगत्तथा ॥ ५ ॥

Segmented

अहंकारेण आहृ गुणान् इमान् भूतादिः एवम् सृजते स भूत-कृत् वैकारिकः सर्वम् इदम् विचेष्टते स्व-तेजसा रञ्जयते जगत् तथा

Analysis

Word Lemma Parse
अहंकारेण अहंकार pos=n,g=m,c=3,n=s
आहृ आहृ pos=va,g=m,c=1,n=p,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
भूतादिः भूतादि pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
सृजते सृज् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
वैकारिकः वैकारिक pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विचेष्टते विचेष्ट् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
रञ्जयते रञ्जय् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=2,n=s
तथा तथा pos=i