Original

देवानां प्रभवो देवो मनसश्च त्रिलोककृत् ।अहमित्येव तत्सर्वमभिमन्ता स उच्यते ॥ ३ ॥

Segmented

देवानाम् प्रभवो देवो मनसः च त्रि-लोक-कृत् अहम् इति एव तत् सर्वम् अभिमन्ता स उच्यते

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
प्रभवो प्रभव pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
त्रि त्रि pos=n,comp=y
लोक लोक pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अभिमन्ता अभिमन्तृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat