Original

अहंकारश्च भूतादिर्वैकारिक इति स्मृतः ।तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ॥ २ ॥

Segmented

अहङ्कारः च भूतादिः वैकारिक इति स्मृतः तेजसः चेतना धातुः प्रजा-सर्गः प्रजापतिः

Analysis

Word Lemma Parse
अहङ्कारः अहंकार pos=n,g=m,c=1,n=s
pos=i
भूतादिः भूतादि pos=n,g=m,c=1,n=s
वैकारिक वैकारिक pos=a,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तेजसः तेजस् pos=n,g=n,c=6,n=s
चेतना चेतना pos=n,g=f,c=1,n=s
धातुः धातु pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
सर्गः सर्ग pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s