Original

ब्रह्मोवाच ।य उत्पन्नो महान्पूर्वमहंकारः स उच्यते ।अहमित्येव संभूतो द्वितीयः सर्ग उच्यते ॥ १ ॥

Segmented

ब्रह्मा उवाच य उत्पन्नो महान् पूर्वम् अहंकारः स उच्यते अहम् इति एव सम्भूतो द्वितीयः सर्ग उच्यते

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् pos=n,g=m,c=1,n=s
उत्पन्नो उत्पद् pos=va,g=m,c=1,n=s,f=part
महान् महन्त् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
अहंकारः अहंकार pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
एव एव pos=i
सम्भूतो सम्भू pos=va,g=m,c=1,n=s,f=part
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
सर्ग सर्ग pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat