Original

तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम् ।अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा ॥ ९ ॥

Segmented

तम् अपास्य च तद् राष्ट्रम् तस्य पुत्रम् सुवर्चसम् अभ्यषिञ्चत राज-इन्द्र मुदितम् च अभवत् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपास्य अपास् pos=vi
pos=i
तद् तद् pos=n,g=n,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सुवर्चसम् सुवर्चस् pos=n,g=m,c=2,n=s
अभ्यषिञ्चत अभिषिच् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मुदितम् मुद् pos=va,g=n,c=1,n=s,f=part
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i