Original

खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् ।नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ॥ ८ ॥

Segmented

खनीनेत्रः तु विक्रान्तो जित्वा राज्यम् अकण्टकम् न अशक्नोत् रक्षितुम् राज्यम् न अन्वरज्यन्त तम् प्रजाः

Analysis

Word Lemma Parse
खनीनेत्रः खनीनेत्र pos=n,g=m,c=1,n=s
तु तु pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
जित्वा जि pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
अकण्टकम् अकण्टक pos=a,g=n,c=2,n=s
pos=i
अशक्नोत् शक् pos=v,p=3,n=s,l=lan
रक्षितुम् रक्ष् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
अन्वरज्यन्त अनुरञ्ज् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p