Original

दानधर्मरताः सन्तः सततं प्रियवादिनः ।तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् ॥ ७ ॥

Segmented

दान-धर्म-रताः सन्तः सततम् प्रिय-वादिनः तेषाम् ज्येष्ठः खनीनेत्रः स तान् सर्वान् अपीडयत्

Analysis

Word Lemma Parse
दान दान pos=n,comp=y
धर्म धर्म pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
सन्तः सत् pos=a,g=m,c=1,n=p
सततम् सततम् pos=i
प्रिय प्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
खनीनेत्रः खनीनेत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan