Original

विविंशस्य सुता राजन्बभूवुर्दश पञ्च च ।सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः ॥ ६ ॥

Segmented

विविंशस्य सुता राजन् बभूवुः दश पञ्च च सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्य-वादिनः

Analysis

Word Lemma Parse
विविंशस्य विविंश pos=n,g=m,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
दश दशन् pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
धनुषि धनुस् pos=n,g=n,c=7,n=s
विक्रान्ता विक्रम् pos=va,g=m,c=1,n=p,f=part
ब्रह्मण्याः ब्रह्मण्य pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p