Original

तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् ।विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ॥ ५ ॥

Segmented

तेषाम् ज्येष्ठः तु विंशो ऽभूत् प्रतिमानम् धनुष्मताम् विंशस्य पुत्रः कल्याणो विविंशो नाम भारत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
तु तु pos=i
विंशो विंश pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
प्रतिमानम् प्रतिमान pos=n,g=n,c=1,n=s
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
विंशस्य विंश pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कल्याणो कल्याण pos=a,g=m,c=1,n=s
विविंशो विविंश pos=n,g=m,c=1,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s