Original

तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् ।तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ॥ ४ ॥

Segmented

तस्य पुत्र-शतम् राजन्न् आसीत् परम-धार्मिकम् तान् तु सर्वान् महीपालान् इक्ष्वाकुः अकरोत् प्रभुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
धार्मिकम् धार्मिक pos=a,g=n,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
महीपालान् महीपाल pos=n,g=m,c=2,n=p
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s