Original

प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः ।क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः ॥ ३ ॥

Segmented

प्रजातेः अभवत् पुत्रः क्षुप इति अभिविश्रुतः क्षुपस्य पुत्रः तु इक्ष्वाकुः महीपालो ऽभवत् प्रभुः

Analysis

Word Lemma Parse
प्रजातेः प्रजाति pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पुत्रः पुत्र pos=n,g=m,c=1,n=s
क्षुप क्षुप pos=n,g=m,c=1,n=s
इति इति pos=i
अभिविश्रुतः अभिविश्रु pos=va,g=m,c=1,n=s,f=part
क्षुपस्य क्षुप pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
महीपालो महीपाल pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s