Original

तस्यैव च समीपे स यज्ञवाटो बभूव ह ।ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः ।मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ॥ २७ ॥

Segmented

तस्य एव च समीपे स यज्ञ-वाटः बभूव ह ईजे तत्र स धर्म-आत्मा विधिवत् पृथिवीपतिः मरुत्तः सहितैः सर्वैः प्रजापालैः नराधिपः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
समीपे समीप pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
वाटः वाट pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
ईजे यज् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
सहितैः सहित pos=a,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
प्रजापालैः प्रजापाल pos=n,g=m,c=3,n=p
नराधिपः नराधिप pos=n,g=m,c=1,n=s