Original

ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च ।चक्रुः सुवर्णकर्तारो येषां संख्या न विद्यते ॥ २६ ॥

Segmented

ततः कुण्डानि पात्री च पिठरानि आसनानि च चक्रुः सुवर्णकर्तारो येषाम् संख्या न विद्यते

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुण्डानि कुण्ड pos=n,g=n,c=2,n=p
पात्री पात्री pos=n,g=f,c=2,n=p
pos=i
पिठरानि पिठर pos=n,g=n,c=2,n=p
आसनानि आसन pos=n,g=n,c=2,n=p
pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
सुवर्णकर्तारो सुवर्णकर्तृ pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
संख्या संख्या pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat